संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अजिन — {ajína} n. (probably at first the skin of a goat, {aja})##the hairy skin of an antelope, especially a black antelope (which serves the religious student for a couch seat, covering &c.)##the hairy skin of a tiger, &c., m. N. of a descendant of Pṛithu VP

इन्हें भी देखें : अजिनपत्त्रा; अजिनपत्त्रि; अजिनपत्त्रिका; अजिनफला; अजिनयोनि; अजिनवासिन्; अजिनसन्ध; चर्म, त्वक्, असृग्धरा, कृत्तिः, अजिनम्, देहचर्मम्, रक्ताधारः, रोमभूमिः, असृग्वरा; चर्म, दृतिः, पशुत्वक्, पशुचर्म, कृत्तिः, अजिनम्, वर्धम्, शिपि; मृगः, हरीणः, कुरङ्गः, वातायुः, अजिनयोनिः, सारङ्गः, चलनः, पृषत्, भीरुहृदयः, मयुः, चारुलोचनः, जिनयोनिः, कुरङ्गमः, ऋष्यः, ऋश्यः, रिष्यः, रिश्यः, एणः, एणकः, कृष्णतारः, सुलोचनः, पृषतः; जतुका, जतूका, अजिनपत्रा, चर्मचटका, चर्मचटी, भङ्गारी;