संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अजिह्म — {a-jihma} mfn. not crooked, straight##honest, upright Mn. &c##m. a frog (perhaps for {a-jihva}) L##a fish L

इन्हें भी देखें : अजिह्मग; अजिह्माग्र; मण्डूकः, प्लवः, प्लवगः, प्लवंगमः, प्लवकः, अजम्भः, अजिह्मः, अजिह्वः, अलिमकः, कटुरवः, कोकः, जिह्ममोहनः, तरन्तः, तोयसर्पिका, दर्दरिकः, दर्दुरः, नन्दकः, नन्दनः, निर्जिह्वः, भेकः, मण्डः, मरूकः, महारवः, मुदिरः, मेघनादः, रेकः, लूलुकः, वर्षाभूः, वर्षाहूः, वृष्टिभूः, व्यङ्गः, शल्लः, शालुः, शालूकः, शालूरः, हरिः; ऋजु, आर्जवम्, अकुटिलता, अजिह्मता, सरलता; अजिह्म, अवक्र, अकुटिल, सरल, अञ्जस, अनराल, अभुग्न, प्रगुण, वीत; पदातिः, वटः; सत्, साधु, पुण्यवत्, सात्त्विक, सत्यपर, सत्यरत, सत्यवृत्त, सधर्म, शुद्धकर्मन्, शुचिचरित्, विशुद्ध, शीलिन्, स्थितिमत्, प्राञ्जल, प्रगुण, सरल, अजिह्म, अशठ, आलि, उदार, ऋजूयु, निर्व्याज, निश्चक्रिक, निष्कैतव, निष्प्रपञ्च, निशठ, रजिष्ठ, वक्तृ, श्लक्ष्ण, सुप्रतीक;