संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अज्ञानम्, अविद्या — वेदान्ते अव्यक्त-महद्-अहङ्कार-पञ्च-तन्मात्रेषु अनात्म-स्वात्मबुद्धिः।; "अज्ञानात् जीव एव ब्रह्मः इति ज्ञातुं न शक्यते।" (noun)

इन्हें भी देखें : अज्ञानम्, अविद्या, अहम्मतिः, तमः, मोहः, महामोहः, तामिस्रम्, अन्धतामिस्रम्;