संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अज्ञेयवादः — सः सिद्धान्तः यस्मिन् दृश्यजगतः परे किमपि ज्ञातुं न शक्यते इति मन्यते।; "अज्ञेयवादम् अनुसृत्य ईश्वरस्य अस्तित्वं प्रमाणीकर्तुम् अन्यथाकर्तुं वा न शक्यते।" (noun)