संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अञ्चलः — द्विगुणस्य वस्त्रस्य ऊर्ध्वभागः अधोभागः वा।; "अञ्चलस्य नीचैः चीनांशुकं वर्तते।" (noun)

अञ्चलः — प्रान्तस्य देशस्य वा सीम्नि वर्तमानः भागः।; "ग्रामीणस्य अञ्चलस्य शाद्वला दर्शनीया।" (noun)