संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अञ्जस — {añjasa} mfn. straight, straightforward, honest L##({ī}), f. N. of a heavenly river RV. i, 104, 4

इन्हें भी देखें : अञ्जस्; अञ्जस्पा; अञ्जसा; अञ्जसयन; अञ्जसीन; सपदि, सद्यः, झटिति, अञ्जसा, क्षणात्, तत्क्षणे, तत्क्षणेन, अह्नाय, मङ्क्षु, स्राक्, अञ्जस्, अह्नाय, आपाततः, यथास्थानम्; अवश्यम्, नियतम्, अवश्यम् एव, अवश्यमेव, निश्चितम्, सुनिश्चितम्, अद्धा, अञ्जसा, इत्था, खलु, मङ्क्षु; अजिह्म, अवक्र, अकुटिल, सरल, अञ्जस, अनराल, अभुग्न, प्रगुण, वीत; शीघ्रम्, त्वरया, त्वरितम्, द्रुतम्, वेगेन, वेगतः, जवेन, तूर्णम्, आशु, सत्वरम्, सत्वरितम्, अञ्जसा, क्षिप्रम्, झटिति, द्राक्, अजिरम्, अञ्जस्, अभितः, चतुरम्, चपलम्, अम्, क्षेप्णा, क्षेपीयः, द्रवत्; खलु, नूनम्, सत्यम्, अर्थतः, तत्वतः, वस्तुतः, अव्यलीकम्, यथार्थम्, तत्त्वेन, यथातथम्, यथार्थतः, परमार्थतः, अनुषत्यम्, अञ्जसा, अद्धा; सहसा, अकस्मात्, आपाततः, अञ्जसा, मुहुः, सकृत्;