संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अञ्जीरवृक्षः, अञ्जीरः — फलवृक्षविशेषः-उम्बरसदृशः वृक्षः यस्य मधुराणि फलानि खाद्यन्ते।; "मम गृहस्य प्राङ्गणे अञ्जीरस्य उद्यानम् अस्ति।" (noun)