संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अट्टः, उदर्कः — उन्नता रचना यस्याः उपयोगः अवलोकनार्थं तथा च सङ्केतनार्थे क्रियते।; "बर्लिननगरे वर्तमानः दूरदर्शनस्य अट्टः ख्यातः।" (noun)