संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अट्टालः — उन्नतः स्थानविशेषः यस्मात् बन्दीनां शत्रूणां च क्रियादीनां निरीक्षणं कर्तुं शक्यते।; "केचन सैनिकाः अट्टाले सावधानतया तिष्ठन्ति।" (noun)

इन्हें भी देखें : अट्टः, अट्टालः, उपररिकोष्ठः;