संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अण्डवृद्धिः — रोगविशेषः- सः रोगः यः पुरुषस्य अण्डकोशे उद्भवति।; "अण्डवृद्ध्याम् अण्डकोशे द्रवस्य सञ्चयनं भवति।" (noun)