संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अतिकान्त

लांघा गया, पार किया गया, तोड़ा गया

gone beyond having passed, transgressed

विवरणम् : अति+ क्रमो
शब्द-भेद : विशे.
Monier–Williams

अतिकान्त — {kānta} mfn. excessively beloved

इन्हें भी देखें : तेजोमयः, तेजोमयी, तेजोमयम्, सुप्रभः, सुप्रभा, सुप्रभम्, तेजिष्ठः, तेजिष्ठम्, तेजिष्ठा, तेजीयान्, तेजीयसी, तेजीयः, अतितैजसः, अतितैजसी, अतितैजसम्, अतिशोभनः, अतिशोभाना, अतिशोभनम्, अतिदीप्तिमान्, अतिदीप्तिमत्, अतिदीप्तिमती, अतिकान्तिमान्, अतितेजस्वी, अतितेजस्विनी, अतिकान्तिमती, अतिकान्तमत्, अतिप्रभावान्, महातेजाः, महातेजः, महाप्रभः, महाप्रभा, महाप्रभम्, उज्ज्वलः, उज्ज्वला, उज्ज्वलम्, शोभमानः, शोभमानम्, शोभमाना, शुभ्रः, शुभ्रा, शुभ्रम्, भास्वान्, भासन्तः, भासन्ता, भासन्तम्, भासन्तः, भानुमान्, भासुरः, भासुरा, भासुरम्;