संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अतिकृच्छः — षट्सु दिनेषु प्रचाल्यमानं कठिनं व्रतम्।; "प्रायश्चितं कर्तुं अतिकृच्छः क्रियते।" (noun)