संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अतिक्रुद्ध — यः अत्याधिकः क्रुद्धः।; "सः मम वचनं श्रुत्वा अतिक्रुद्धः अभवत्।" (adjective)

Monier–Williams

अतिक्रुद्ध — {kruddha} mfn. excessively angry

These Also : flame;