अतिगन्ध
बहुत तीक्ष्ण गंधवाला
very odorous
Monier–Williams
अतिगन्ध — {gandha} mfn. having an overpowering smell##m. sulphur##lemon-grass (Andropogon Schaenunthes)##the Champac flower (Michelia Champaca)##a kind of jasmin
इन्हें भी देखें :
अतिगन्धालु;
गन्धकः, गन्धिकः, गन्धपाषाणः, पामाघ्नः, गन्धमोदनः, पूतिगन्धः, अतिगन्धः, वरः, गन्धमोदनम्, सुगन्धः, दिव्यगन्धः, रसगन्धकः, कुष्ठारि, शुल्वारिः, पानारिः, स्वर्णरिः, धातुवैरी, शुकपुच्छः, गन्धपाषाणः, क्रूरगन्धः, कीटघ्नः, शरभूमिजः, गन्धी;
चम्पकः, चाम्पेयः, हेमपुष्पकः, स्वर्णपुष्पः, शीतलछदः, सुभगः, भृङ्गमोही, शीतलः, भ्रमरातिथिः, सुरभिः, दीपपुष्पः, स्थिरगन्धः, अतिगन्धकः, स्थिरपुष्पः, हेमपुष्पः, पीतपुष्पः, हेमाह्वः, सुकुमारः, वनदीपः, कषायः;