संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अतिदन्तुर — बृहद्भिः दन्तैः युक्तः।; "बालकः दूरदर्शने अतिदन्तुरं राक्षसं दृष्ट्वा बिभेति।" (adjective)

Monier–Williams

अतिदन्तुर — {dantura} ({áti-}), mfn. whose teeth are too prominent TBr.