संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अतिपातकम् — धर्मशास्त्रानुसारं नवविधपापेषु गुरुतरं पापम्।; "हननक्रियापेक्षया अतिपातकं किं भवितुम् अर्हति।" (noun)