अतिमुक्त
माधवी लता, तिनिशवृक्ष, तालवृक्ष, निबींज, ऊसर
the tree dal- ovjeinesis, gaertnera bergia racemosa, seedless barren
Monier–Williams
अतिमुक्तक — {muktaka} m. = the preceding##mountain ebony##the tree Harimantha
अतिमुक्तक — {ati-muktaka} m. 'surpassing pearls in whiteness', N. of certain shrubs
इन्हें भी देखें :
तिन्दुकः, अतिमुक्तकः, आलुः, आलुक, काकतिन्दुः, काकतिन्दुकः, काकेन्दुः, कालतिन्दुकः, कालपीलुकः, कुपीलुः, कुलकः, केन्दुः, केन्दुकः, गालवः;
तिन्दुकीय-वर्णः, अतिमुक्तक-वर्णः, आलुलर्णः, आलुकवर्णः, काकतिन्दुवर्णः, काकतिन्दुकवर्णः, काकेन्दुवर्णः, कालतिन्दुकवर्णः, कालपीलुकवर्णः, कुपीलुवर्णः, कुलकवर्णः, केन्दुवर्णः, केन्दुकवर्णः, गालववर्णः;
तिनिशः, स्यन्दनः, नेमी, रथद्रुः, अतिमुक्तकः, वञ्चुलः, चित्रकृत्, चक्री, शताङ्गः, शकटः, रथः, रथिकः, भस्मगर्भः, मेषी, जलधरः;
वासन्ती, माधविका, माधवीलता, माधवी, चन्द्रवल्ली, पुण्ड्रकः, अतिमुक्तः, अतिमुक्तकः, सुगन्धा, भ्रमरोत्सवः, भृङ्गप्रिया, भद्रलता, वसन्तीदूती, लतामाधवी, भूमीमण्डपभूषणा।;