अतीसार
पेट चल जाना, पेचिश, अपच
dysentesy
Monier–Williams
अतीसार — {atī-sāra} m. purging, dysentery
अतीसार — {atī-sāra} and {ati-√sṛ}
इन्हें भी देखें :
अतीसारकिन्;
अतिसारः, अन्नगन्धिः, अतीसारः, आमातिसारः, सारणः, प्रवाहिका, ग्रहणी, विरेकः, आमरक्तः, उदरामयः;
जीरकः, जीरः, जीर्णः, दीप्यः, जीरणः, सुगन्धम्, सूक्ष्मपत्रः, कृष्णसखी, दूता, सुषवी, अजाजी, श्वेतः, कणा, अजाजीका, वह्निशिखः, मागधः, दीपकः;