Monier–Williams
अत्क — {átka} {as}, (√{at}), m. a traveller L##a limb or member L##armour, mail, garment RV##N. of an Asura RV
इन्हें भी देखें :
अत्किल;
यात्रिकः, पान्थः, अत्कः, अध्वगः, अध्वनीनः, अहिः, आहिण्डकः, इत्वरः, गमथः, गान्तुः, देशिकः, पथिलः, पादविकः, प्रोथः, वहतः, वहतुः, समीरणः, अध्वगच्छन्;