संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अत्यम्ल — अत्यधिकम् अम्लम्।; "अत्यम्लस्य फलस्य सेवनानन्तरं मम दन्ताः आम्लायिताः जाताः।" (adjective)

Monier–Williams

अत्यम्ल — {aty-amla} mfn. very acid##m. the tree Spondias Mangifera##({ā}), f. a species of citron

इन्हें भी देखें : अत्यम्लपर्णी; अत्यम्लपर्णी, तीक्ष्णा, कण्डुरा, वल्लिशूरणः, करवडवल्ली, वयस्था, अरण्यवासिनी, जटा;