अत्यय
बीत जाना, निकल जाना, उपसंहार, समाप्ति, अनुपस्थिति
passing away, perishing, death
Monier–Williams
अत्यय — {aty-aya}
अत्यय — {aty-aya} m. (fr. √{i} with {ati}, {atī7}), passing, lapse, passage##passing away, perishing, death##danger, risk, evil, suffering##transgression, guilt, vice##getting at, attacking Yājñ. ii, 1 2##overcoming, mastering (mentally)##a class ChUp
इन्हें भी देखें :
अत्ययिक;
अत्ययिन्;
आपद्, संकटम्, विपद्, कृच्छ्रम्, अत्ययः;
विनाशः, नाशः, ध्वंसः, प्रध्वंसः, विध्वंसः, क्षयः, लोपः, विलोपः, विलोपनम्, प्रणाशः, सादनम्, सूदनम्, प्रलयः, संहारः, अपायः, अत्ययः, लोपः, समुच्छेदः;
क्षयः, व्ययः, हानिः, अपायः, क्षतिः, अपचयः, नाशः, अपचितिः, उपक्षयः, परिक्षयः, संक्षयः, क्षिया, अत्ययः;
मृत्युः, मरणम्, निधनम्, पञ्चत्त्वम्, पञ्चता, अत्ययः, अन्तः, अन्तकालः, अन्तकः, अपगमः, नाशः, नाश, विनाशः, प्रलयः, संस्थानम्, संस्थितिः, अवसानम्, निःसरणम्, उपरतिः, अपायः, प्रयाणम्, जीवनत्यागः, तनुत्यागः, जीवोत्सर्गः, देहक्षयः, प्राणवियोगः, मृतम्, मृतिः, मरिमा, महानिद्रा, दीर्घनिद्रा, कालः, कालधर्मः, कालदण्डः, कालान्तकः, नरान्तकः, दिष्टान्तकः, व्यापदः, हान्द्रम्, कथाशेषता, कीर्तिशेषता, लोकान्तरता;
प्रस्थानम्, प्रयाणम्, गमनम्, अपगमः, व्यपगमः, विगमः, अपायः, अपयानम्, सम्प्रस्थानम्, अपासरणम्, अपसरणम्, अपक्रमः, अपक्रमणम्, उत्क्रमणम्, अत्ययः, निर्गमः, विसर्गः, वियोगः;