Monier–Williams
अत्यानन्द — {áty-ānanda} m. excessive wantonness ŚBr##(mfn.), excessively wanton Suśr
इन्हें भी देखें :
अत्यानन्दः;
प्रसन्नता, परमानन्दम्, पुलकितत्वम्, अत्यानन्दः, परमहर्षः, अत्यन्तहर्षः, हर्षसंमोहः, आनन्दमोहः, मोहावस्था, आनन्दवेशः, आल्हादनेशः, हर्षावेशः, परमसुखम्, ब्रह्मसुखम्, ब्रह्मानन्दः, प्रहर्षः, प्रमदः, उन्मदः, मादः, हर्षोन्मत्तता, हर्षोन्मादः, रोमहर्षः;