संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अदत्तम् — तत् दानं यत् विधेः अनुसारं वा शास्त्रानुसारं वा न दत्तम्।; "पुरोहितः अदत्तं तिरस्कृतवान्।" (noun)