संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अदृष्टपूर्वरूपम् — विलक्षणं रूपम्।; "तस्याः अदृष्टपूर्वरूपं सर्वत्र चर्चितः विषयः।" (noun)