अद्वय
दो प्रकार का नहीं, एकत्व
not of two kinds, single
अद्वय
अनुपम, बेेेेजोड़, दो नहीं, एकमात्र
uncomparable, unique, not two, single
अद्वय
दो प्रकार का नहीं, एकता; अद्वितीय, अनुपम
not of two kinds, without a second, single
Monier–Williams
अद्वय — {a-dvaya} mfn. not two without a second, only, unique, m. N. of a Buddha##({am}), n. non-duality, unity##identity (especially the identity of Brahma, with the human soul or with the universe, or of spirit and matter)##the ultimate truth
इन्हें भी देखें :
अद्वयवादिन्;
अद्वयानन्द;
अद्वयत्;
अद्वयस्;
अद्वयाविन्;
अद्वयु;
अद्वयतारकोपनिषद्, अद्वयतारकः;
बुद्धः, सर्वज्ञः, सुगतः, धर्मराजः, तथागतः, समन्तभद्रः, भगवान्, मारजित्, लोकजित्, जिनः, षडभिज्ञः, दशबलः, अद्वयवादी, विनायकः, मुनीन्द्रः, श्रीघनः, शास्ता, मुनिः, धर्मः, त्रिकालज्ञः, धातुः, बोधिसत्त्वः, महाबोधिः, आर्यः, पञ्चज्ञानः, दशार्हः, दशभूमिगः, चतुस्त्रिंशतजातकज्ञः, दशपारमिताधरः, द्वादशाक्षः, त्रिकायः, संगुप्तः, दयकुर्चः, खजित्, विज्ञानमातृकः, महामैत्रः, धर्मचक्रः, महामुनिः, असमः, खसमः, मैत्री, बलः, गुणाकरः, अकनिष्ठः, त्रिशरणः, बुधः, वक्री, वागाशनिः, जितारिः, अर्हणः, अर्हन्, महासुखः, महाबलः, जटाधरः, ललितः;