संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अद्वय

दो प्रकार का नहीं, एकत्व

not of two kinds, single

शब्द-भेद : विशेषण

अद्वय

अनुपम, बेेेेजोड़, दो नहीं, एकमात्र

uncomparable, unique, not two, single

विवरणम् : न. ब.
शब्द-भेद : विशे.

अद्वय

दो प्रकार का नहीं, एकता; अद्वितीय, अनुपम

not of two kinds, without a second, single

शब्द-भेद : विशे.
Monier–Williams

अद्वय — {a-dvaya} mfn. not two without a second, only, unique, m. N. of a Buddha##({am}), n. non-duality, unity##identity (especially the identity of Brahma, with the human soul or with the universe, or of spirit and matter)##the ultimate truth

इन्हें भी देखें : अद्वयवादिन्; अद्वयानन्द; अद्वयत्; अद्वयस्; अद्वयाविन्; अद्वयु; अद्वयतारकोपनिषद्, अद्वयतारकः; बुद्धः, सर्वज्ञः, सुगतः, धर्मराजः, तथागतः, समन्तभद्रः, भगवान्, मारजित्, लोकजित्, जिनः, षडभिज्ञः, दशबलः, अद्वयवादी, विनायकः, मुनीन्द्रः, श्रीघनः, शास्ता, मुनिः, धर्मः, त्रिकालज्ञः, धातुः, बोधिसत्त्वः, महाबोधिः, आर्यः, पञ्चज्ञानः, दशार्हः, दशभूमिगः, चतुस्त्रिंशतजातकज्ञः, दशपारमिताधरः, द्वादशाक्षः, त्रिकायः, संगुप्तः, दयकुर्चः, खजित्, विज्ञानमातृकः, महामैत्रः, धर्मचक्रः, महामुनिः, असमः, खसमः, मैत्री, बलः, गुणाकरः, अकनिष्ठः, त्रिशरणः, बुधः, वक्री, वागाशनिः, जितारिः, अर्हणः, अर्हन्, महासुखः, महाबलः, जटाधरः, ललितः;