संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अद्वैतवादिन् — यः ईश्वरस्य जीवस्य च अद्वैतम् अस्ति इति मन्यते।; "अद्वैतवादिना शङ्कराचार्येण हिन्दूधर्मस्य पुनरुत्थानं कृतम्।" (adjective)

Monier–Williams

अद्वैतवादिन् — {vādin} {i} m. one who asserts the doctrine of non-duality