संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अधःप्रवाहः, अन्तर्धारा — नदीषु समुद्रादीषु च वर्तमानात् उपरिष्टात् जलस्तरात् अधस्तनः जलप्रवाहः।; "काष्ठम् अधःप्रवाहे वहति।" (noun)