संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अधिकमासः — प्रतितृतीयसंवत्सरे आगच्छन् अधिकः चान्द्रमासः यः द्वयोः सङ्क्रान्त्योः मध्ये वर्तते।; "अत्र गङ्गातटे प्रतितृतीयसंवत्सरे अधिकमासस्य उत्सवः भवति।" (noun)