संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अधिकांशः — कस्यापि वस्तूनः अधिकः भागः।; "जलप्लावात् पूर्वांचलस्य अधिकांशः जलनिमग्नः अभवत्।" (noun)

इन्हें भी देखें : अरबप्रजातन्त्रम्;