संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अधिकारहीनता — अधिकारहीनस्य अवस्था भावो वा।; "अस्मिन् सम्पत्तेः यदा तस्य अधिकारहीनता सिद्धा तदा तेन निरङ्कुशा कृता सा सम्पत्तिः।" (noun)