संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अधिकारिन् — दत्ताधिकारः।; "मातामहेः मृत्युपत्रानुसारेण रामः अपि अस्मिन् गृहे वसितुम् अधिकारी अस्ति।" (adjective)

Monier–Williams

अधिकारिन् — {adhi-kārin} mfn. possessing authority, entitled to, fit for, ({ī}), m. a superintendent, governor##an official, a rightful claimant##a man L

इन्हें भी देखें : अधिकारिन्, नियुक्त;