संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अधिकारी, अधिकारिणी — यस्य विशेषा योग्यता क्षमता च अस्ति।; "अस्याः वृत्त्यर्थे एतेषु कोऽपि अधिकारी नास्ति।" (noun)

अधिकारी, अधिकारिणी — यस्य अधिकारः अस्ति।; " (noun)