संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अधिकार्थ, अतिकृत, अतिकथ — कस्यापि वस्तुनः तस्य यथार्थस्य अपेक्षया अधिकं कृतं वर्णनम्।; "भवतः अधिकार्थेषु वचनेषु कः विश्वसेत्।" (adjective)