संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अधिकोषणम् — धनव्यवहारस्य उद्योगः।; "वंशपरम्परया रामदीनस्य परिवारः अधिकोषणम् एव करोति।" (noun)

इन्हें भी देखें : अधिकोषणम्, अधिकोष-व्यापारः, कुसीदवृत्तिः;