संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अधिक्षेप

तिरस्कार, अपमान

condemn, insult

विवरणम् : अधि+क्षिप
शब्द-भेद : पुं.
वर्ग :
Monier–Williams

अधिक्षेप — {adhi-kṣepa} m. abuse, contempt, dismissal

इन्हें भी देखें : प्रहसनम्, विदूषणम्; व्यङ्ग्यचित्रम्, चित्रितपटः, विचित्रमालेख्यम्, चित्रकथा; दुर्वचम्, गर्हा, निन्दा, अपभाषणम्, कुवचनम्, दुर्वचनम्, खलोक्तिः, दुरालापः, दुर्वादः, अपवादः, गर्हणम्, परुषोक्तिः, शपनम्, विदूषणम्, अधिक्षेपः; दोषारोपणम्, दोषारोपः, अधियुक्तिः, अभिशापः, अभीशापः, अधिक्षेपः, दोषणम्, क्षेपः; निन्दा, निन्दावाक्यम्, आक्षेपः, अधिक्षेपः, निर्भर्त्सना, दुरुक्तिः, अपवादः, परिवादः, गर्हा, दुष्कृतिः, निन्दनम्, अवर्णः, निर्व्वादः, परीवादः, उपक्रोशः, जुगुभा, कुत्सा, गर्हणम्, जुगुभनम्, कुत्सनम्, अपक्रोशः, भर्त्सनम्, अववादः, धिक्क्रिया, गर्हणा; अधिक्षेपः, व्यङ्ग्यः;