संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अधिक्षेपः, व्यङ्ग्यः — सा उक्तिः या अन्यान् प्रति दुःखदायिका तथा च विपरीतरुपेण कृता निन्दा।; "आधुनिकाः नेतारः अधिक्षेपे एव कुशलाः।" (noun)