Monier–Williams
अधिगमन — {adhi-gamana} n. acquisition##finding##acquirement, reading, study##marriage, copulation
इन्हें भी देखें :
अधिगमनीय;
अधिगमनीयगम्य;
अर्जनीय, उपार्ज्य, अर्जितव्य, लभ्य, अधिगन्तव्य, अधिगमनीय, अधिगम्य, आसादयितव्य, आसाद्य, गम्य, प्रापणीय, प्राप्य, लम्भनीय, समासाद्य, सम्प्राप्य, सम्प्रापणीय, सम्प्राप्तव्य;
विश्लेषणम्, अधिगमनम्;
विवाहः, उपयमः, परिणयः, उद्वाहः, उपयामः, पाणिपीडनम्, दारकर्मः, करग्रहः, पाणिग्रहणम्, निवेशः, पाणिकरणम्, संबन्धः, पाणिग्रहः, दारसम्बन्धः, उद्वहः, दारोपसंग्रहः, पाणिग्राहः, परिग्रहः, प्रोद्वाहः, संग्रहः, समुद्वाहः, परिणीतम्, अधिगमनम्, उद्वहनम्, उद्वाहनम्, करार्पणम्, दाराधिगमनम्, निवेशनम्, पतित्वम्, पतित्वनम्, परिग्रहत्वम्, परिणयनम्, बान्धुक्यम्, मैथुनम्;
अध्ययनम्, पठनम्, अधिगमनम्, ज्ञानार्जनम्;