संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अधिभारः — सः अतिरिक्तः विशेषः वा अंशः वा शुल्कं वा यद् विशिष्टकार्यं सम्पादयितुम् अधिकमात्रया स्वीक्रियते।; "मया अधिभारं दत्त्वा एतत् परिवेष्टः स्वीकृतः।" (noun)