संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अधियोजनम् — कस्मै अपि वेतनादि दत्वा कार्यादीनां कृते कृता नियुक्तिः।; "अधियोजनात् प्राक् प्रायः साक्षात्कारं गृह्णाति।" (noun)