हिन्दी — अंग्रेजी
अधिवास — domicile (Noun)
अधिवास — occupation (Noun)
Monier–Williams
अधिवास — {adhi-vāsá} {"ṣBr.} or m. or 1
अधिवास — {adhi-vāsa} m. an inhabitant##a neighbour##one who dwells above##a habitation, abode, settlement, site##sitting before a person's house without taking food till he ceases to oppose or refuse a demand (commonly called 'sitting in dharṇā')##pertinacity
अधिवास — {adhi-vāsa} m. perfume, fragrance##application of perfumes or fragrant cosmetics
इन्हें भी देखें :
अधिवासभूमि;
अधिवासन;
अधिवासिन्;
अधिवासिता;
अधिवास्;
अधिवासित;
निवासी, अधिवासी;
वासय, निवासय, अधिवासय, आश्रायय, उपाश्रायय;
अधिवासः, निवासः, वासः, वसनम्, अधिष्ठानम्;
गृहम्, गेहम्, उद्वसितम्, वेश्म, सद्म, निकेतनम्, निशान्तम्, नत्स्यम्, सदनम्, भवनम्, अगारम्, सन्दिरम्, गृहः, निकायः, निलयः, आलयः, वासः, कुटः, शाला, सभा, पस्त्यम्, सादनम्, आगारम्, कुटिः, कुटी, गेबः, निकेतः, साला, मन्दिरा, ओकः, निवासः, संवासः, आवासः, अधिवासः, निवसति, वसति, केतनम्, गयः, कृदरः, गर्तः, हर्म्यम्, अस्तम्, दुरोणे, नीलम्, दुर्याः, स्वसराणि, अमा, दमे, कृत्तिः, योनिः, शरणम्, वरूथम्, छर्दिछदि, छाया, शर्म, अजम्;
निवासः, वसतिः, वासः, वासस्थानम्, निवसतिः, निवासस्थानम्, निवासभूयम्, गृहम्, आवासः, अधिवासः, समावासः, आवसथः, वास्तुः, वास्तु, स्थानम्, अवस्थानम्, प्रतिष्ठा, आयतनम्, निकेतनम्, आलयः, निलयः, निलयिता, क्षिः;
अधिवासित, अध्युषित, वासित, अध्यासित;
These Also :
domiciled;
domicile;
occupant;
occupation;
occupier;
settler;