संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

अधिवास — domicile (Noun)

अधिवास — occupation (Noun)

Monier–Williams

अधिवास — {adhi-vāsá} {"ṣBr.} or m. or 1

अधिवास — {adhi-vāsa} m. an inhabitant##a neighbour##one who dwells above##a habitation, abode, settlement, site##sitting before a person's house without taking food till he ceases to oppose or refuse a demand (commonly called 'sitting in dharṇā')##pertinacity

अधिवास — {adhi-vāsa} m. perfume, fragrance##application of perfumes or fragrant cosmetics

इन्हें भी देखें : अधिवासभूमि; अधिवासन; अधिवासिन्; अधिवासिता; अधिवास्; अधिवासित; निवासी, अधिवासी; वासय, निवासय, अधिवासय, आश्रायय, उपाश्रायय; अधिवासः, निवासः, वासः, वसनम्, अधिष्ठानम्; गृहम्, गेहम्, उद्वसितम्, वेश्म, सद्म, निकेतनम्, निशान्तम्, नत्स्यम्, सदनम्, भवनम्, अगारम्, सन्दिरम्, गृहः, निकायः, निलयः, आलयः, वासः, कुटः, शाला, सभा, पस्त्यम्, सादनम्, आगारम्, कुटिः, कुटी, गेबः, निकेतः, साला, मन्दिरा, ओकः, निवासः, संवासः, आवासः, अधिवासः, निवसति, वसति, केतनम्, गयः, कृदरः, गर्तः, हर्म्यम्, अस्तम्, दुरोणे, नीलम्, दुर्याः, स्वसराणि, अमा, दमे, कृत्तिः, योनिः, शरणम्, वरूथम्, छर्दिछदि, छाया, शर्म, अजम्; निवासः, वसतिः, वासः, वासस्थानम्, निवसतिः, निवासस्थानम्, निवासभूयम्, गृहम्, आवासः, अधिवासः, समावासः, आवसथः, वास्तुः, वास्तु, स्थानम्, अवस्थानम्, प्रतिष्ठा, आयतनम्, निकेतनम्, आलयः, निलयः, निलयिता, क्षिः; अधिवासित, अध्युषित, वासित, अध्यासित;

These Also : domiciled; domicile; occupant; occupation; occupier; settler;