अधिष्ठानम्
खड़े होने की जगह‚ आसन‚ घर
standing place, seat, abode
अधिष्ठानम् — कस्यचन देशस्य वा कस्याश्चन जात्याः भरणाय पोषणाय वर्धनाय रक्षणाय वा स्थापितः अधिकारः।; "राजा नन्दः अधिष्ठानस्य मदेन अनाचारम् आरब्धवान्।" (noun)
अधिष्ठानम् — यात्राकालिनं निवासस्थानम्।; "सायङ्कालपर्यन्तं वयम् अधिष्ठानं यावत् प्राप्स्यामः।" (noun)
इन्हें भी देखें :