संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अधिष्ठानम्

खड़े होने की जगह‚ आसन‚ घर

standing place, seat, abode

शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

अधिष्ठानम् — कस्यचन देशस्य वा कस्याश्चन जात्याः भरणाय पोषणाय वर्धनाय रक्षणाय वा स्थापितः अधिकारः।; "राजा नन्दः अधिष्ठानस्य मदेन अनाचारम् आरब्धवान्।" (noun)

अधिष्ठानम् — यात्राकालिनं निवासस्थानम्।; "सायङ्कालपर्यन्तं वयम् अधिष्ठानं यावत् प्राप्स्यामः।" (noun)

इन्हें भी देखें : अधिवासः, निवासः, वासः, वसनम्, अधिष्ठानम्; आधारः, अधिष्ठानम्, मूलम्, प्रतिष्ठिका; संस्थानम्, संस्था, अधिष्ठानम्; अन्तरात्मा, अन्तःकरण;