संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अधोमुखम्, अधरोत्तरम् — मुखम् अधो कृत्वा वा अपृष्ठतः।; "सीमा सदा अधोमुखं शेते।" (adverb)