अध्वग
रास्तागीर‚ पथिक‚ राही
a traveller, a way-farer
Monier–Williams
अध्वग — {gá} mf({ā})n. road-going, travelling##m. a traveller##a camel, a mule##({ā}), f. the river Ganges
इन्हें भी देखें :
अध्वगत्;
अध्वगत्यन्त;
अध्वगन्तव्य;
अध्वगभोग्य;
अध्वगमन;
अध्वगामिन्;
उष्ट्रः, करभः, दासेरकः, दीर्घग्रीवः, धूसरः, लम्बोष्ठः, रवणः, महाजङ्घः, जवी, जाङ्घिकः, क्रमेलकः, मयः, महाङ्गः, दीर्घगतिः, दीर्घः, शृङ्खलकः, महान्, महाग्रीवः, महानादः, महाध्वगः, महापृष्ठः, बलिष्ठः, दीर्घजङ्घः, ग्रीवी, धूम्रकः, शरभः, क्रमेलः, कण्टकाशनः, भोलिः, बहुकरः, अध्वगः, मरुद्विपः, वक्रग्रीवः, वासन्तः, कुलनाशः, कुशनामा, मरुप्रियः, द्विककुत्, दुर्गलङ्घनः, भूतघ्नः, दासेरः, केलिकीर्णः;
कर्तृका;
यात्रिकः, पान्थः, अत्कः, अध्वगः, अध्वनीनः, अहिः, आहिण्डकः, इत्वरः, गमथः, गान्तुः, देशिकः, पथिलः, पादविकः, प्रोथः, वहतः, वहतुः, समीरणः, अध्वगच्छन्;
गङ्गा, मन्दाकिनी, जाह्नवी, पुण्या, अलकनन्दा, विष्णुपदी, जह्नुतनया, सुरनिम्नगा, भागीरथी, त्रिपथगा, तिस्त्रोताः, भीष्मसूः, अर्घ्यतीर्थम्, तीर्थरीजः, त्रिदशदीर्घिका, कुमारसूः, सरिद्वरा, सिद्धापगा, स्वरापगा, स्वर्ग्यापगा, खापगा, ऋषिकुल्या, हैमव्रती, सर्वापी, हरशेखरा, सुरापगा, धर्मद्रवी, सुधा, जह्नुकन्या, गान्दिनी, रुद्रशेखरा, नन्दिनी, सितसिन्धुः, अध्वगा, उग्रशेखरा, सिद्धसिन्धुः, स्वर्गसरीद्वरा, समुद्रसुभगा, स्वर्नदी, सुरदीर्घिका, सुरनदी, स्वर्धुनी, ज्येष्ठा, जह्नुसुता, भीष्मजननी, शुभ्रा, शैलेन्द्रजा, भवायना, महानदी, शैलपुत्री, सिता, भुवनपावनी, शैलपुत्री;
दूतः, सन्देशहरः, सन्देशहारकः, वार्ताबरः, वार्तायनः, वाचिकहरः, आख्यायकः, अध्वगः, प्रयोज्यः, सञ्चारकः, चारः, धावकः, समाचारदायकः, कार्यङ्करः, निसृष्टार्थः;
चक्राट, अध्वग, अवनिचर, भ्रमिन्, भ्रमणकारिन्, देशाटनकारिन्;