संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनगरम् — तद् क्षेत्रं यस्य विकासः पूर्णतया नगरम् इव न जातः तथापि ग्रामापेक्षया अधिकं विकसितम् अस्ति।; "मार्गं परितः अनगरस्य निर्माणं कदा भवति इति न ज्ञायते।" (noun)