संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनग्नता — नग्नतायाः अभावः।; "अनग्नता अस्माकं विकसितसभ्यतायाः उपहारः।" (noun)

Monier–Williams

अनग्नता — {tā} ({a-nagná-}), f. the not being naked ŚBr