संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अनङ्ग

अशरीरी, स्थूल शरीर रहित

bodiless, having no gross body

शब्द-भेद : विशेषण
Monier–Williams

अनङ्ग — {an-aṅgá} mf({ā}) n. bodiless, incorporeal##m. N. of Kāma (god of love, so called because he was made bodiless by a flash from the eye of Śiva, for having attempted to disturb his life of austerity by filling him with love for Pārvatī)##({am}), n. the ether, air, sky L##the mind L##that which is not the aṅga

इन्हें भी देखें : अनङ्गक्रीडा; अनङ्गदेवी; अनङ्गपाल; अनङ्गमेजय; अनङ्गरङ्ग; अनङ्गलेखा; अनङ्गशेखर; अनङ्गसेना; प्रेम, प्रीतिः, अभिलाषः, स्नेहः, रागः, कामः, अनङ्गरागः, शृङ्गारः, शृंगारभावः, रति, अनुरागः; प्रणयः, भावः, प्रेमबन्धः; अनङ्गशेखरः; अनङ्ग, अकाय, अगात्र, अतनु, विदेह; नभः, गगनम्, आकाशः, अम्बरम्, अभ्रम्, द्योः, द्यौः, पुष्करम्, अन्तरीक्षम्, अन्तरिक्षम्, अनन्तम्, युरवर्त्मम्, खं, वियत्, विष्णुपदम्, विहायः, नाकः, अनङ्गः, नभसम्, मेघवेश्म, मबाविलम्, मरुद्वर्तम, मेघवर्त्म, त्रिविष्टपम्, अब्भं;