संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनद्यतनभूतकालः, लङ् — (व्याकरणे) कालस्य प्रकारः।; "अनद्यतनभूतकालः अद्यतनात् पूर्वम् एव परिनिष्ठितां क्रियाम् अभिदधाति।" (noun)