संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनन्तचतुर्दशी — भाद्रपदमासस्य शुक्लपक्षस्य चतुर्दशी।; "अनन्तचतुर्दश्यां व्रतम् आचरति तथा च चतुर्दशग्रन्थिभिः युक्तः अनन्तः भुजायां बध्यते।" (noun)

Monier–Williams

अनन्तचतुर्दशी — {caturdaśī} f. the fourteenth lunar day (or full moon) of Bhādra, when Ananta is worshipped

इन्हें भी देखें : गणेशोत्सवः;