संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनन्तरूप — यस्य रूपाणि अनन्तानि सन्ति।; "एषा सृष्टिः अनन्तरूपस्य भगवतः प्रतिकृतिरेव।" (adjective)

Monier–Williams

अनन्तरूप — {rūpa} mfn. having innumerable forms or shapes