संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनरण्यः — इक्ष्वाकुवंशीयः राजा यः पृथोः पिता बाणस्य पुत्रः च आसीत्।; "कयाचित् कथया अनुसारेण अनरण्यः रावणम् अशपत् यत् रामः तं हनिष्यति।" (noun)